सरस्वती अष्टकम्

सरस्वती अष्टकम्

॥ श्री सरस्वती अष्टकम् ॥

॥ शतानीक उवाच ॥

महामते महाप्राज्ञ सर्वशास्त्रविशारद।

अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम॥1॥

मरणे यज्जोपेज्जाप्यं यं च भावमनुस्मरन्।

परं पदमवाप्नोति तन्मे ब्रूहि महामुने॥2॥

॥ शौनक उवाच ॥

इदमेव महाराज पृष्टवांस्ते पितामहः।

भीष्मं धर्मविदां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः॥3॥

॥ युधिष्ठिर उवाच ॥

पितामह महाप्राज्ञ सर्वशास्त्रविशारदः।

बृहस्पतिस्तुता देवी वागीशेन महात्मना।

आत्मायं दर्शयामासं सूर्य कोटिसमप्रभम्॥4॥

॥ सरस्वत्युवाच ॥

वरं वृणीष्व भद्रं ते यत्ते मनसि विद्यते।

॥ बृहस्पतिरूवाच ॥

यदि मे वरदा देवि दिव्यज्ञानं प्रयच्छ नः॥5॥

॥ देव्युवाच ॥

हन्त ते निर्मलज्ञानं कुमतिध्वंसकारणम्।

स्तोत्रणानेन यो भक्तया मां स्तुवन्ति मनीषिण॥6॥

॥ बृहस्पतिरूवाच ॥

लभते परमं ज्ञानं यतपरैरपि दुर्लभम्।

प्राप्नोति पुरुषो नित्यं महामाया प्रसादतः॥7॥

॥ सरस्वत्युवाच ॥

त्रिसन्ध्यं प्रयतो नित्यं पठेदष्टकमुत्तमम्।

तस्य कण्ठे सदा वासं करिष्यामि न संशयः॥8॥

॥ इति श्रीपद्मपुराणे सरस्वती अष्टकम् सम्पूर्णम् ॥

आज का ज्योतिषीय विचार

“समय से बड़ा कोई ज्योतिष नहीं।”

— रामायण