श्री नारायण अष्टकम्

श्री नारायण अष्टकम्

॥ श्री नारायणाष्टकम् ॥

वात्सल्यादभयप्रदान- समयादार्तिनिर्वापणा-

दौदार्यादघशोषणाद- गणितश्रेयःपदप्रापणात्।

सेव्यः श्रीपतिरेक एव जगतामेतेऽभवन्साक्षिणः

प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्या ध्रुवः॥1॥

प्रह्लादास्ति यदीश्वरो वद हरिः सर्वत्र मे दर्शय

स्तम्भे चैवमिति ब्रुवन्तमसुरं तत्राविरासीद्धरिः।

वक्षस्तस्य विदारयन्निजन- खैर्वात्सल्यमापाद-

यन्नार्तत्राणपरायणः स भगवान्नारायणो मे गतिः॥2॥

श्रीरामात्र विभीषणोऽयमनघो रक्षोभयादागतः

सुग्रीवानय पालयैनमधुना पौलस्त्यमेवागतम्।

इत्युक्त्वाभयमस्य सर्वविदितं यो राघवो

दत्तवानार्तत्राणपरायणः स भगवान्नारायणो मे गतिः॥3॥

नक्रग्रस्तपदं समुद्धतकरं ब्रह्मादयो भो सुराः

पाल्यन्तामिति दीनवाक्यकरिणं देवेष्वशक्तेषु यः।

मा भैषीरिति यस्य नक्रहनने चक्रायुधः श्रीधर।

आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः॥4॥

भो कृष्णाच्युत भो कृपालय हरे भो पाण्डवानां सखे

क्वासि क्वासि सुयोधनादपहृतां भो रक्ष मामातुराम्।

इत्युक्तोऽक्षयवस्त्रसंभृततनुं योऽपालयद्द्रौपदी-

मार्तत्राणपरायणः स भगवान्नारायणो मे गतिः॥5॥

यत्पादाब्जनखोदकं त्रिजगतां पापौघविध्वंसनं

यन्नामामृतपूरकं च पिबतां संसारसन्तारकम्।

पाषाणोऽपि यदङ्घ्रिपद्मरजसा शापान्मुनेर्मोचित।

आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः॥6॥

पित्रा भ्रातरमुत्तमासनगतं चौत्तानपादिध्रुवो दृष्ट्वा

तत्सममारुरुक्षुरधृतो मात्रावमानं गतः।

यं गत्वा शरणं यदाप तपसा हेमाद्रिसिंहासन-

मार्तत्राणपरायणः स भगवान्नारायणो मे गतिः॥7॥

आर्ता विषण्णाः शिथिलाश्च भीता घोरेषु च व्याधिषु वर्तमानाः।

सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति॥8॥

॥ इति श्रीकूरेशस्वामिविरचितं श्रीनारायणाष्टकं सम्पूर्णम् ॥

आज का ज्योतिषीय विचार

“समय से बड़ा कोई ज्योतिष नहीं।”

— रामायण