नवग्रह स्तोत्रम्

नवग्रह स्तोत्रम्

॥ नवग्रह स्तोत्रम् ॥

॥ भगवान सूर्य ॥

जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम्।

तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्॥1॥

॥ भगवान चन्द्र ॥

दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम्।

नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्॥2॥

॥ भगवान मङ्गल ॥

धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम्।

कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम्॥3॥

॥ भगवान बुध ॥

प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम्।

सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्॥4॥

॥ भगवान गुरु ॥

देवानां च ऋषीणां च गुरुं काञ्चनसंनिभम्।

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्॥5॥

॥ भगवान शुक्र ॥

हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्।

सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्॥6॥

॥ भगवान शनि ॥

नीलांजनसमाभासं रविपुत्रं यमाग्रजम्।

छायामार्तण्डसंभूतं तं नमामि शनैश्चरम्॥7॥

॥ नवग्रह राहु ॥

अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्।

सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम्॥8॥

॥ नवग्रह केतु ॥

पलाशपुष्पसंकाशं तारकाग्रहमस्तकम्।

रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्॥9॥

॥ इति श्रीवेदव्यासविरचितम नवग्रहस्तोत्रं सम्पूर्णम् ॥

आज का ज्योतिषीय विचार

“कर्म और ग्रह दोनों जीवन को गढ़ते हैं।”

— पंडित जगन्नाथ