श्रीदुर्गा षोडशनाम स्तोत्रम्

श्रीदुर्गा षोडशनाम स्तोत्रम्

॥ श्रीदुर्गा षोडशनामस्तोत्रम् ॥

सर्वाख्यानं श्रुतं ब्रह्मन्नतीव परमाद्भुतम्

अधुना श्रोतुमिच्छामि दुर्गोपाख्यानमुत्तमम्॥1॥

दुर्गा नारायणीशाना विष्णुमाया शिवा सती

नित्या सत्या भगवती शर्वाणी सर्वमङ्गला॥2॥

अम्बिका वैष्णवी गौरी पार्वती च सनातनी

नामानि कौथुमोक्तानि सर्वेषां शुभदानि च॥3॥

अर्थं षोडशनाम्नां च सर्वेषामीप्सितं वरम्

ब्रूहि वेदविदां श्रेष्ठ वेदोक्तं सर्वसम्मतम्॥4॥

॥ इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे सप्तपञ्चाशत्तमोऽध्याये
श्री दुर्गा षोडशनाम स्तोत्रं सम्पूर्णम् ॥

आज का ज्योतिषीय विचार

“कर्म और ग्रह दोनों जीवन को गढ़ते हैं।”

— पंडित जगन्नाथ